कृदन्तरूपाणि - प्र + चुर् - चुरँ स्तेये - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रचोरणम्
अनीयर्
प्रचोरणीयः - प्रचोरणीया
ण्वुल्
प्रचोरकः - प्रचोरिका
तुमुँन्
प्रचोरयितुम्
तव्य
प्रचोरयितव्यः - प्रचोरयितव्या
तृच्
प्रचोरयिता - प्रचोरयित्री
ल्यप्
प्रचोर्य
क्तवतुँ
प्रचोरितवान् - प्रचोरितवती
क्त
प्रचोरितः - प्रचोरिता
शतृँ
प्रचोरयन् - प्रचोरयन्ती
शानच्
प्रचोरयमाणः - प्रचोरयमाणा
यत्
प्रचोर्यः - प्रचोर्या
अच्
प्रचोरः - प्रचोरी
युच्
प्रचोरणा


सनादि प्रत्ययाः

उपसर्गाः