कृदन्तरूपाणि - उप + चुर् - चुरँ स्तेये - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपचोरणम्
अनीयर्
उपचोरणीयः - उपचोरणीया
ण्वुल्
उपचोरकः - उपचोरिका
तुमुँन्
उपचोरयितुम्
तव्य
उपचोरयितव्यः - उपचोरयितव्या
तृच्
उपचोरयिता - उपचोरयित्री
ल्यप्
उपचोर्य
क्तवतुँ
उपचोरितवान् - उपचोरितवती
क्त
उपचोरितः - उपचोरिता
शतृँ
उपचोरयन् - उपचोरयन्ती
शानच्
उपचोरयमाणः - उपचोरयमाणा
यत्
उपचोर्यः - उपचोर्या
अच्
उपचोरः - उपचोरी
युच्
उपचोरणा


सनादि प्रत्ययाः

उपसर्गाः