कृदन्तरूपाणि - अप + चुर् - चुरँ स्तेये - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपचोरणम्
अनीयर्
अपचोरणीयः - अपचोरणीया
ण्वुल्
अपचोरकः - अपचोरिका
तुमुँन्
अपचोरयितुम्
तव्य
अपचोरयितव्यः - अपचोरयितव्या
तृच्
अपचोरयिता - अपचोरयित्री
ल्यप्
अपचोर्य
क्तवतुँ
अपचोरितवान् - अपचोरितवती
क्त
अपचोरितः - अपचोरिता
शतृँ
अपचोरयन् - अपचोरयन्ती
शानच्
अपचोरयमाणः - अपचोरयमाणा
यत्
अपचोर्यः - अपचोर्या
अच्
अपचोरः - अपचोरी
युच्
अपचोरणा


सनादि प्रत्ययाः

उपसर्गाः