कृदन्तरूपाणि - परि + चुर् - चुरँ स्तेये - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिचोरणम्
अनीयर्
परिचोरणीयः - परिचोरणीया
ण्वुल्
परिचोरकः - परिचोरिका
तुमुँन्
परिचोरयितुम्
तव्य
परिचोरयितव्यः - परिचोरयितव्या
तृच्
परिचोरयिता - परिचोरयित्री
ल्यप्
परिचोर्य
क्तवतुँ
परिचोरितवान् - परिचोरितवती
क्त
परिचोरितः - परिचोरिता
शतृँ
परिचोरयन् - परिचोरयन्ती
शानच्
परिचोरयमाणः - परिचोरयमाणा
यत्
परिचोर्यः - परिचोर्या
अच्
परिचोरः - परिचोरी
युच्
परिचोरणा


सनादि प्रत्ययाः

उपसर्गाः