कृदन्तरूपाणि - सु + चुर् - चुरँ स्तेये - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुचोरणम्
अनीयर्
सुचोरणीयः - सुचोरणीया
ण्वुल्
सुचोरकः - सुचोरिका
तुमुँन्
सुचोरयितुम्
तव्य
सुचोरयितव्यः - सुचोरयितव्या
तृच्
सुचोरयिता - सुचोरयित्री
ल्यप्
सुचोर्य
क्तवतुँ
सुचोरितवान् - सुचोरितवती
क्त
सुचोरितः - सुचोरिता
शतृँ
सुचोरयन् - सुचोरयन्ती
शानच्
सुचोरयमाणः - सुचोरयमाणा
यत्
सुचोर्यः - सुचोर्या
अच्
सुचोरः - सुचोरी
युच्
सुचोरणा


सनादि प्रत्ययाः

उपसर्गाः