कृदन्तरूपाणि - अभि + चुर् - चुरँ स्तेये - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिचोरणम्
अनीयर्
अभिचोरणीयः - अभिचोरणीया
ण्वुल्
अभिचोरकः - अभिचोरिका
तुमुँन्
अभिचोरयितुम्
तव्य
अभिचोरयितव्यः - अभिचोरयितव्या
तृच्
अभिचोरयिता - अभिचोरयित्री
ल्यप्
अभिचोर्य
क्तवतुँ
अभिचोरितवान् - अभिचोरितवती
क्त
अभिचोरितः - अभिचोरिता
शतृँ
अभिचोरयन् - अभिचोरयन्ती
शानच्
अभिचोरयमाणः - अभिचोरयमाणा
यत्
अभिचोर्यः - अभिचोर्या
अच्
अभिचोरः - अभिचोरी
युच्
अभिचोरणा


सनादि प्रत्ययाः

उपसर्गाः