कृदन्तरूपाणि - निर् + चुर् - चुरँ स्तेये - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निश्चोरणम्
अनीयर्
निश्चोरणीयः - निश्चोरणीया
ण्वुल्
निश्चोरकः - निश्चोरिका
तुमुँन्
निश्चोरयितुम्
तव्य
निश्चोरयितव्यः - निश्चोरयितव्या
तृच्
निश्चोरयिता - निश्चोरयित्री
ल्यप्
निश्चोर्य
क्तवतुँ
निश्चोरितवान् - निश्चोरितवती
क्त
निश्चोरितः - निश्चोरिता
शतृँ
निश्चोरयन् - निश्चोरयन्ती
शानच्
निश्चोरयमाणः - निश्चोरयमाणा
यत्
निश्चोर्यः - निश्चोर्या
अच्
निश्चोरः - निश्चोरी
युच्
निश्चोरणा


सनादि प्रत्ययाः

उपसर्गाः