कृदन्तरूपाणि - दुस् + चुर् - चुरँ स्तेये - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुश्चोरणम्
अनीयर्
दुश्चोरणीयः - दुश्चोरणीया
ण्वुल्
दुश्चोरकः - दुश्चोरिका
तुमुँन्
दुश्चोरयितुम्
तव्य
दुश्चोरयितव्यः - दुश्चोरयितव्या
तृच्
दुश्चोरयिता - दुश्चोरयित्री
ल्यप्
दुश्चोर्य
क्तवतुँ
दुश्चोरितवान् - दुश्चोरितवती
क्त
दुश्चोरितः - दुश्चोरिता
शतृँ
दुश्चोरयन् - दुश्चोरयन्ती
शानच्
दुश्चोरयमाणः - दुश्चोरयमाणा
यत्
दुश्चोर्यः - दुश्चोर्या
अच्
दुश्चोरः - दुश्चोरी
युच्
दुश्चोरणा


सनादि प्रत्ययाः

उपसर्गाः