कृदन्तरूपाणि - अधि + चुर् - चुरँ स्तेये - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिचोरणम्
अनीयर्
अधिचोरणीयः - अधिचोरणीया
ण्वुल्
अधिचोरकः - अधिचोरिका
तुमुँन्
अधिचोरयितुम्
तव्य
अधिचोरयितव्यः - अधिचोरयितव्या
तृच्
अधिचोरयिता - अधिचोरयित्री
ल्यप्
अधिचोर्य
क्तवतुँ
अधिचोरितवान् - अधिचोरितवती
क्त
अधिचोरितः - अधिचोरिता
शतृँ
अधिचोरयन् - अधिचोरयन्ती
शानच्
अधिचोरयमाणः - अधिचोरयमाणा
यत्
अधिचोर्यः - अधिचोर्या
अच्
अधिचोरः - अधिचोरी
युच्
अधिचोरणा


सनादि प्रत्ययाः

उपसर्गाः