कृदन्तरूपाणि - अनु + चुर् - चुरँ स्तेये - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुचोरणम्
अनीयर्
अनुचोरणीयः - अनुचोरणीया
ण्वुल्
अनुचोरकः - अनुचोरिका
तुमुँन्
अनुचोरयितुम्
तव्य
अनुचोरयितव्यः - अनुचोरयितव्या
तृच्
अनुचोरयिता - अनुचोरयित्री
ल्यप्
अनुचोर्य
क्तवतुँ
अनुचोरितवान् - अनुचोरितवती
क्त
अनुचोरितः - अनुचोरिता
शतृँ
अनुचोरयन् - अनुचोरयन्ती
शानच्
अनुचोरयमाणः - अनुचोरयमाणा
यत्
अनुचोर्यः - अनुचोर्या
अच्
अनुचोरः - अनुचोरी
युच्
अनुचोरणा


सनादि प्रत्ययाः

उपसर्गाः