कृदन्तरूपाणि - आङ् + चुर् - चुरँ स्तेये - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आचोरणम्
अनीयर्
आचोरणीयः - आचोरणीया
ण्वुल्
आचोरकः - आचोरिका
तुमुँन्
आचोरयितुम्
तव्य
आचोरयितव्यः - आचोरयितव्या
तृच्
आचोरयिता - आचोरयित्री
ल्यप्
आचोर्य
क्तवतुँ
आचोरितवान् - आचोरितवती
क्त
आचोरितः - आचोरिता
शतृँ
आचोरयन् - आचोरयन्ती
शानच्
आचोरयमाणः - आचोरयमाणा
यत्
आचोर्यः - आचोर्या
अच्
आचोरः - आचोरी
युच्
आचोरणा


सनादि प्रत्ययाः

उपसर्गाः