कृदन्तरूपाणि - सम् + चुर् - चुरँ स्तेये - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सञ्चोरणम् / संचोरणम्
अनीयर्
सञ्चोरणीयः / संचोरणीयः - सञ्चोरणीया / संचोरणीया
ण्वुल्
सञ्चोरकः / संचोरकः - सञ्चोरिका / संचोरिका
तुमुँन्
सञ्चोरयितुम् / संचोरयितुम्
तव्य
सञ्चोरयितव्यः / संचोरयितव्यः - सञ्चोरयितव्या / संचोरयितव्या
तृच्
सञ्चोरयिता / संचोरयिता - सञ्चोरयित्री / संचोरयित्री
ल्यप्
सञ्चोर्य / संचोर्य
क्तवतुँ
सञ्चोरितवान् / संचोरितवान् - सञ्चोरितवती / संचोरितवती
क्त
सञ्चोरितः / संचोरितः - सञ्चोरिता / संचोरिता
शतृँ
सञ्चोरयन् / संचोरयन् - सञ्चोरयन्ती / संचोरयन्ती
शानच्
सञ्चोरयमाणः / संचोरयमाणः - सञ्चोरयमाणा / संचोरयमाणा
यत्
सञ्चोर्यः / संचोर्यः - सञ्चोर्या / संचोर्या
अच्
सञ्चोरः / संचोरः - सञ्चोरी - संचोरी
युच्
सञ्चोरणा / संचोरणा


सनादि प्रत्ययाः

उपसर्गाः