कृदन्तरूपाणि - परा + चुर् - चुरँ स्तेये - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराचोरणम्
अनीयर्
पराचोरणीयः - पराचोरणीया
ण्वुल्
पराचोरकः - पराचोरिका
तुमुँन्
पराचोरयितुम्
तव्य
पराचोरयितव्यः - पराचोरयितव्या
तृच्
पराचोरयिता - पराचोरयित्री
ल्यप्
पराचोर्य
क्तवतुँ
पराचोरितवान् - पराचोरितवती
क्त
पराचोरितः - पराचोरिता
शतृँ
पराचोरयन् - पराचोरयन्ती
शानच्
पराचोरयमाणः - पराचोरयमाणा
यत्
पराचोर्यः - पराचोर्या
अच्
पराचोरः - पराचोरी
युच्
पराचोरणा


सनादि प्रत्ययाः

उपसर्गाः