कृदन्तरूपाणि - नि + चुर् - चुरँ स्तेये - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निचोरणम्
अनीयर्
निचोरणीयः - निचोरणीया
ण्वुल्
निचोरकः - निचोरिका
तुमुँन्
निचोरयितुम्
तव्य
निचोरयितव्यः - निचोरयितव्या
तृच्
निचोरयिता - निचोरयित्री
ल्यप्
निचोर्य
क्तवतुँ
निचोरितवान् - निचोरितवती
क्त
निचोरितः - निचोरिता
शतृँ
निचोरयन् - निचोरयन्ती
शानच्
निचोरयमाणः - निचोरयमाणा
यत्
निचोर्यः - निचोर्या
अच्
निचोरः - निचोरी
युच्
निचोरणा


सनादि प्रत्ययाः

उपसर्गाः