कृदन्तरूपाणि - प्रति + चुर् - चुरँ स्तेये - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिचोरणम्
अनीयर्
प्रतिचोरणीयः - प्रतिचोरणीया
ण्वुल्
प्रतिचोरकः - प्रतिचोरिका
तुमुँन्
प्रतिचोरयितुम्
तव्य
प्रतिचोरयितव्यः - प्रतिचोरयितव्या
तृच्
प्रतिचोरयिता - प्रतिचोरयित्री
ल्यप्
प्रतिचोर्य
क्तवतुँ
प्रतिचोरितवान् - प्रतिचोरितवती
क्त
प्रतिचोरितः - प्रतिचोरिता
शतृँ
प्रतिचोरयन् - प्रतिचोरयन्ती
शानच्
प्रतिचोरयमाणः - प्रतिचोरयमाणा
यत्
प्रतिचोर्यः - प्रतिचोर्या
अच्
प्रतिचोरः - प्रतिचोरी
युच्
प्रतिचोरणा


सनादि प्रत्ययाः

उपसर्गाः