कृदन्तरूपाणि - अव + चुर् - चुरँ स्तेये - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवचोरणम्
अनीयर्
अवचोरणीयः - अवचोरणीया
ण्वुल्
अवचोरकः - अवचोरिका
तुमुँन्
अवचोरयितुम्
तव्य
अवचोरयितव्यः - अवचोरयितव्या
तृच्
अवचोरयिता - अवचोरयित्री
ल्यप्
अवचोर्य
क्तवतुँ
अवचोरितवान् - अवचोरितवती
क्त
अवचोरितः - अवचोरिता
शतृँ
अवचोरयन् - अवचोरयन्ती
शानच्
अवचोरयमाणः - अवचोरयमाणा
यत्
अवचोर्यः - अवचोर्या
अच्
अवचोरः - अवचोरी
युच्
अवचोरणा


सनादि प्रत्ययाः

उपसर्गाः