कृदन्तरूपाणि - अपि + चुर् - चुरँ स्तेये - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिचोरणम्
अनीयर्
अपिचोरणीयः - अपिचोरणीया
ण्वुल्
अपिचोरकः - अपिचोरिका
तुमुँन्
अपिचोरयितुम्
तव्य
अपिचोरयितव्यः - अपिचोरयितव्या
तृच्
अपिचोरयिता - अपिचोरयित्री
ल्यप्
अपिचोर्य
क्तवतुँ
अपिचोरितवान् - अपिचोरितवती
क्त
अपिचोरितः - अपिचोरिता
शतृँ
अपिचोरयन् - अपिचोरयन्ती
शानच्
अपिचोरयमाणः - अपिचोरयमाणा
यत्
अपिचोर्यः - अपिचोर्या
अच्
अपिचोरः - अपिचोरी
युच्
अपिचोरणा


सनादि प्रत्ययाः

उपसर्गाः