कृदन्तरूपाणि - प्रति + विज् + णिच् - ओँविजीँ भयचलनयोः - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिवेजनम्
अनीयर्
प्रतिवेजनीयः - प्रतिवेजनीया
ण्वुल्
प्रतिवेजकः - प्रतिवेजिका
तुमुँन्
प्रतिवेजयितुम्
तव्य
प्रतिवेजयितव्यः - प्रतिवेजयितव्या
तृच्
प्रतिवेजयिता - प्रतिवेजयित्री
ल्यप्
प्रतिवेज्य
क्तवतुँ
प्रतिवेजितवान् - प्रतिवेजितवती
क्त
प्रतिवेजितः - प्रतिवेजिता
शतृँ
प्रतिवेजयन् - प्रतिवेजयन्ती
शानच्
प्रतिवेजयमानः - प्रतिवेजयमाना
यत्
प्रतिवेज्यः - प्रतिवेज्या
अच्
प्रतिवेजः - प्रतिवेजा
युच्
प्रतिवेजना


सनादि प्रत्ययाः

उपसर्गाः



अन्याः