कृदन्तरूपाणि - प्रति + विज् + यङ् - ओँविजीँ भयचलनयोः - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिवेविजनम्
अनीयर्
प्रतिवेविजनीयः - प्रतिवेविजनीया
ण्वुल्
प्रतिवेविजकः - प्रतिवेविजिका
तुमुँन्
प्रतिवेविजितुम्
तव्य
प्रतिवेविजितव्यः - प्रतिवेविजितव्या
तृच्
प्रतिवेविजिता - प्रतिवेविजित्री
ल्यप्
प्रतिवेविज्य
क्तवतुँ
प्रतिवेविजितवान् - प्रतिवेविजितवती
क्त
प्रतिवेविजितः - प्रतिवेविजिता
शानच्
प्रतिवेविज्यमानः - प्रतिवेविज्यमाना
यत्
प्रतिवेविज्यः - प्रतिवेविज्या
घञ्
प्रतिवेविजः
प्रतिवेविजा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः