कृदन्तरूपाणि - सम् + विज् + णिच् - ओँविजीँ भयचलनयोः - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सव्ँवेजनम् / संवेजनम्
अनीयर्
सव्ँवेजनीयः / संवेजनीयः - सव्ँवेजनीया / संवेजनीया
ण्वुल्
सव्ँवेजकः / संवेजकः - सव्ँवेजिका / संवेजिका
तुमुँन्
सव्ँवेजयितुम् / संवेजयितुम्
तव्य
सव्ँवेजयितव्यः / संवेजयितव्यः - सव्ँवेजयितव्या / संवेजयितव्या
तृच्
सव्ँवेजयिता / संवेजयिता - सव्ँवेजयित्री / संवेजयित्री
ल्यप्
सव्ँवेज्य / संवेज्य
क्तवतुँ
सव्ँवेजितवान् / संवेजितवान् - सव्ँवेजितवती / संवेजितवती
क्त
सव्ँवेजितः / संवेजितः - सव्ँवेजिता / संवेजिता
शतृँ
सव्ँवेजयन् / संवेजयन् - सव्ँवेजयन्ती / संवेजयन्ती
शानच्
सव्ँवेजयमानः / संवेजयमानः - सव्ँवेजयमाना / संवेजयमाना
यत्
सव्ँवेज्यः / संवेज्यः - सव्ँवेज्या / संवेज्या
अच्
सव्ँवेजः / संवेजः - सव्ँवेजा - संवेजा
युच्
सव्ँवेजना / संवेजना


सनादि प्रत्ययाः

उपसर्गाः



अन्याः