कृदन्तरूपाणि - निर् + विज् + णिच् - ओँविजीँ भयचलनयोः - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्वेजनम्
अनीयर्
निर्वेजनीयः - निर्वेजनीया
ण्वुल्
निर्वेजकः - निर्वेजिका
तुमुँन्
निर्वेजयितुम्
तव्य
निर्वेजयितव्यः - निर्वेजयितव्या
तृच्
निर्वेजयिता - निर्वेजयित्री
ल्यप्
निर्वेज्य
क्तवतुँ
निर्वेजितवान् - निर्वेजितवती
क्त
निर्वेजितः - निर्वेजिता
शतृँ
निर्वेजयन् - निर्वेजयन्ती
शानच्
निर्वेजयमानः - निर्वेजयमाना
यत्
निर्वेज्यः - निर्वेज्या
अच्
निर्वेजः - निर्वेजा
युच्
निर्वेजना


सनादि प्रत्ययाः

उपसर्गाः



अन्याः