कृदन्तरूपाणि - अव + विज् + णिच् - ओँविजीँ भयचलनयोः - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अववेजनम्
अनीयर्
अववेजनीयः - अववेजनीया
ण्वुल्
अववेजकः - अववेजिका
तुमुँन्
अववेजयितुम्
तव्य
अववेजयितव्यः - अववेजयितव्या
तृच्
अववेजयिता - अववेजयित्री
ल्यप्
अववेज्य
क्तवतुँ
अववेजितवान् - अववेजितवती
क्त
अववेजितः - अववेजिता
शतृँ
अववेजयन् - अववेजयन्ती
शानच्
अववेजयमानः - अववेजयमाना
यत्
अववेज्यः - अववेज्या
अच्
अववेजः - अववेजा
युच्
अववेजना


सनादि प्रत्ययाः

उपसर्गाः



अन्याः