कृदन्तरूपाणि - सु + विज् + णिच् - ओँविजीँ भयचलनयोः - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुवेजनम्
अनीयर्
सुवेजनीयः - सुवेजनीया
ण्वुल्
सुवेजकः - सुवेजिका
तुमुँन्
सुवेजयितुम्
तव्य
सुवेजयितव्यः - सुवेजयितव्या
तृच्
सुवेजयिता - सुवेजयित्री
ल्यप्
सुवेज्य
क्तवतुँ
सुवेजितवान् - सुवेजितवती
क्त
सुवेजितः - सुवेजिता
शतृँ
सुवेजयन् - सुवेजयन्ती
शानच्
सुवेजयमानः - सुवेजयमाना
यत्
सुवेज्यः - सुवेज्या
अच्
सुवेजः - सुवेजा
युच्
सुवेजना


सनादि प्रत्ययाः

उपसर्गाः



अन्याः