कृदन्तरूपाणि - परि + विज् + णिच् - ओँविजीँ भयचलनयोः - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिवेजनम्
अनीयर्
परिवेजनीयः - परिवेजनीया
ण्वुल्
परिवेजकः - परिवेजिका
तुमुँन्
परिवेजयितुम्
तव्य
परिवेजयितव्यः - परिवेजयितव्या
तृच्
परिवेजयिता - परिवेजयित्री
ल्यप्
परिवेज्य
क्तवतुँ
परिवेजितवान् - परिवेजितवती
क्त
परिवेजितः - परिवेजिता
शतृँ
परिवेजयन् - परिवेजयन्ती
शानच्
परिवेजयमानः - परिवेजयमाना
यत्
परिवेज्यः - परिवेज्या
अच्
परिवेजः - परिवेजा
युच्
परिवेजना


सनादि प्रत्ययाः

उपसर्गाः



अन्याः