कृदन्तरूपाणि - प्रति + दृप् - दृपँ हर्षमोहनयोः - दिवादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिदर्पणम्
अनीयर्
प्रतिदर्पणीयः - प्रतिदर्पणीया
ण्वुल्
प्रतिदर्पकः - प्रतिदर्पिका
तुमुँन्
प्रतिदर्पितुम् / प्रतिद्रप्तुम् / प्रतिदर्प्तुम्
तव्य
प्रतिदर्पितव्यः / प्रतिद्रप्तव्यः / प्रतिदर्प्तव्यः - प्रतिदर्पितव्या / प्रतिद्रप्तव्या / प्रतिदर्प्तव्या
तृच्
प्रतिदर्पिता / प्रतिद्रप्ता / प्रतिदर्प्ता - प्रतिदर्पित्री / प्रतिद्रप्त्री / प्रतिदर्प्त्री
ल्यप्
प्रतिदृप्य
क्तवतुँ
प्रतिदृप्तवान् - प्रतिदृप्तवती
क्त
प्रतिदृप्तः - प्रतिदृप्ता
शतृँ
प्रतिदृप्यन् - प्रतिदृप्यन्ती
क्यप्
प्रतिदृप्यः - प्रतिदृप्या
घञ्
प्रतिदर्पः
प्रतिदृपः - प्रतिदृपा
क्तिन्
प्रतिदृप्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः