कृदन्तरूपाणि - वि + दृप् - दृपँ हर्षमोहनयोः - दिवादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विदर्पणम्
अनीयर्
विदर्पणीयः - विदर्पणीया
ण्वुल्
विदर्पकः - विदर्पिका
तुमुँन्
विदर्पितुम् / विद्रप्तुम् / विदर्प्तुम्
तव्य
विदर्पितव्यः / विद्रप्तव्यः / विदर्प्तव्यः - विदर्पितव्या / विद्रप्तव्या / विदर्प्तव्या
तृच्
विदर्पिता / विद्रप्ता / विदर्प्ता - विदर्पित्री / विद्रप्त्री / विदर्प्त्री
ल्यप्
विदृप्य
क्तवतुँ
विदृप्तवान् - विदृप्तवती
क्त
विदृप्तः - विदृप्ता
शतृँ
विदृप्यन् - विदृप्यन्ती
क्यप्
विदृप्यः - विदृप्या
घञ्
विदर्पः
विदृपः - विदृपा
क्तिन्
विदृप्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः