कृदन्तरूपाणि - निस् + दृप् - दृपँ हर्षमोहनयोः - दिवादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्दर्पणम्
अनीयर्
निर्दर्पणीयः - निर्दर्पणीया
ण्वुल्
निर्दर्पकः - निर्दर्पिका
तुमुँन्
निर्दर्पितुम् / निर्द्रप्तुम् / निर्दर्प्तुम्
तव्य
निर्दर्पितव्यः / निर्द्रप्तव्यः / निर्दर्प्तव्यः - निर्दर्पितव्या / निर्द्रप्तव्या / निर्दर्प्तव्या
तृच्
निर्दर्पिता / निर्द्रप्ता / निर्दर्प्ता - निर्दर्पित्री / निर्द्रप्त्री / निर्दर्प्त्री
ल्यप्
निर्दृप्य
क्तवतुँ
निर्दृप्तवान् - निर्दृप्तवती
क्त
निर्दृप्तः - निर्दृप्ता
शतृँ
निर्दृप्यन् - निर्दृप्यन्ती
क्यप्
निर्दृप्यः - निर्दृप्या
घञ्
निर्दर्पः
निर्दृपः - निर्दृपा
क्तिन्
निर्दृप्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः