कृदन्तरूपाणि - सम् + दृप् - दृपँ हर्षमोहनयोः - दिवादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्दर्पणम् / संदर्पणम्
अनीयर्
सन्दर्पणीयः / संदर्पणीयः - सन्दर्पणीया / संदर्पणीया
ण्वुल्
सन्दर्पकः / संदर्पकः - सन्दर्पिका / संदर्पिका
तुमुँन्
सन्दर्पितुम् / संदर्पितुम् / सन्द्रप्तुम् / संद्रप्तुम् / सन्दर्प्तुम् / संदर्प्तुम्
तव्य
सन्दर्पितव्यः / संदर्पितव्यः / सन्द्रप्तव्यः / संद्रप्तव्यः / सन्दर्प्तव्यः / संदर्प्तव्यः - सन्दर्पितव्या / संदर्पितव्या / सन्द्रप्तव्या / संद्रप्तव्या / सन्दर्प्तव्या / संदर्प्तव्या
तृच्
सन्दर्पिता / संदर्पिता / सन्द्रप्ता / संद्रप्ता / सन्दर्प्ता / संदर्प्ता - सन्दर्पित्री / संदर्पित्री / सन्द्रप्त्री / संद्रप्त्री / सन्दर्प्त्री / संदर्प्त्री
ल्यप्
सन्दृप्य / संदृप्य
क्तवतुँ
सन्दृप्तवान् / संदृप्तवान् - सन्दृप्तवती / संदृप्तवती
क्त
सन्दृप्तः / संदृप्तः - सन्दृप्ता / संदृप्ता
शतृँ
सन्दृप्यन् / संदृप्यन् - सन्दृप्यन्ती / संदृप्यन्ती
क्यप्
सन्दृप्यः / संदृप्यः - सन्दृप्या / संदृप्या
घञ्
सन्दर्पः / संदर्पः
सन्दृपः / संदृपः - सन्दृपा / संदृपा
क्तिन्
सन्दृप्तिः / संदृप्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः