कृदन्तरूपाणि - अपि + दृप् - दृपँ हर्षमोहनयोः - दिवादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिदर्पणम्
अनीयर्
अपिदर्पणीयः - अपिदर्पणीया
ण्वुल्
अपिदर्पकः - अपिदर्पिका
तुमुँन्
अपिदर्पितुम् / अपिद्रप्तुम् / अपिदर्प्तुम्
तव्य
अपिदर्पितव्यः / अपिद्रप्तव्यः / अपिदर्प्तव्यः - अपिदर्पितव्या / अपिद्रप्तव्या / अपिदर्प्तव्या
तृच्
अपिदर्पिता / अपिद्रप्ता / अपिदर्प्ता - अपिदर्पित्री / अपिद्रप्त्री / अपिदर्प्त्री
ल्यप्
अपिदृप्य
क्तवतुँ
अपिदृप्तवान् - अपिदृप्तवती
क्त
अपिदृप्तः - अपिदृप्ता
शतृँ
अपिदृप्यन् - अपिदृप्यन्ती
क्यप्
अपिदृप्यः - अपिदृप्या
घञ्
अपिदर्पः
अपिदृपः - अपिदृपा
क्तिन्
अपिदृप्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः