कृदन्तरूपाणि - परि + दृप् - दृपँ हर्षमोहनयोः - दिवादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिदर्पणम्
अनीयर्
परिदर्पणीयः - परिदर्पणीया
ण्वुल्
परिदर्पकः - परिदर्पिका
तुमुँन्
परिदर्पितुम् / परिद्रप्तुम् / परिदर्प्तुम्
तव्य
परिदर्पितव्यः / परिद्रप्तव्यः / परिदर्प्तव्यः - परिदर्पितव्या / परिद्रप्तव्या / परिदर्प्तव्या
तृच्
परिदर्पिता / परिद्रप्ता / परिदर्प्ता - परिदर्पित्री / परिद्रप्त्री / परिदर्प्त्री
ल्यप्
परिदृप्य
क्तवतुँ
परिदृप्तवान् - परिदृप्तवती
क्त
परिदृप्तः - परिदृप्ता
शतृँ
परिदृप्यन् - परिदृप्यन्ती
क्यप्
परिदृप्यः - परिदृप्या
घञ्
परिदर्पः
परिदृपः - परिदृपा
क्तिन्
परिदृप्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः