कृदन्तरूपाणि - परि + दृप् - दृपँ उत्क्लेशे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिदर्पणम्
अनीयर्
परिदर्पणीयः - परिदर्पणीया
ण्वुल्
परिदर्पकः - परिदर्पिका
तुमुँन्
परिदर्पितुम्
तव्य
परिदर्पितव्यः - परिदर्पितव्या
तृच्
परिदर्पिता - परिदर्पित्री
ल्यप्
परिदृप्य
क्तवतुँ
परिदृपितवान् - परिदृपितवती
क्त
परिदृपितः - परिदृपिता
शतृँ
परिदृपन् - परिदृपन्ती / परिदृपती
क्यप्
परिदृप्यः - परिदृप्या
घञ्
परिदर्पः
परिदृपः - परिदृपा
क्तिन्
परिदृप्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः