कृदन्तरूपाणि - सम् + दृप् - दृपँ उत्क्लेशे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्दर्पणम् / संदर्पणम्
अनीयर्
सन्दर्पणीयः / संदर्पणीयः - सन्दर्पणीया / संदर्पणीया
ण्वुल्
सन्दर्पकः / संदर्पकः - सन्दर्पिका / संदर्पिका
तुमुँन्
सन्दर्पितुम् / संदर्पितुम्
तव्य
सन्दर्पितव्यः / संदर्पितव्यः - सन्दर्पितव्या / संदर्पितव्या
तृच्
सन्दर्पिता / संदर्पिता - सन्दर्पित्री / संदर्पित्री
ल्यप्
सन्दृप्य / संदृप्य
क्तवतुँ
सन्दृपितवान् / संदृपितवान् - सन्दृपितवती / संदृपितवती
क्त
सन्दृपितः / संदृपितः - सन्दृपिता / संदृपिता
शतृँ
सन्दृपन् / संदृपन् - सन्दृपन्ती / सन्दृपती / संदृपन्ती / संदृपती
क्यप्
सन्दृप्यः / संदृप्यः - सन्दृप्या / संदृप्या
घञ्
सन्दर्पः / संदर्पः
सन्दृपः / संदृपः - सन्दृपा / संदृपा
क्तिन्
सन्दृप्तिः / संदृप्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः