कृदन्तरूपाणि - अनु + दृप् - दृपँ हर्षमोहनयोः - दिवादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुदर्पणम्
अनीयर्
अनुदर्पणीयः - अनुदर्पणीया
ण्वुल्
अनुदर्पकः - अनुदर्पिका
तुमुँन्
अनुदर्पितुम् / अनुद्रप्तुम् / अनुदर्प्तुम्
तव्य
अनुदर्पितव्यः / अनुद्रप्तव्यः / अनुदर्प्तव्यः - अनुदर्पितव्या / अनुद्रप्तव्या / अनुदर्प्तव्या
तृच्
अनुदर्पिता / अनुद्रप्ता / अनुदर्प्ता - अनुदर्पित्री / अनुद्रप्त्री / अनुदर्प्त्री
ल्यप्
अनुदृप्य
क्तवतुँ
अनुदृप्तवान् - अनुदृप्तवती
क्त
अनुदृप्तः - अनुदृप्ता
शतृँ
अनुदृप्यन् - अनुदृप्यन्ती
क्यप्
अनुदृप्यः - अनुदृप्या
घञ्
अनुदर्पः
अनुदृपः - अनुदृपा
क्तिन्
अनुदृप्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः