कृदन्तरूपाणि - नि + दृप् - दृपँ हर्षमोहनयोः - दिवादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निदर्पणम्
अनीयर्
निदर्पणीयः - निदर्पणीया
ण्वुल्
निदर्पकः - निदर्पिका
तुमुँन्
निदर्पितुम् / निद्रप्तुम् / निदर्प्तुम्
तव्य
निदर्पितव्यः / निद्रप्तव्यः / निदर्प्तव्यः - निदर्पितव्या / निद्रप्तव्या / निदर्प्तव्या
तृच्
निदर्पिता / निद्रप्ता / निदर्प्ता - निदर्पित्री / निद्रप्त्री / निदर्प्त्री
ल्यप्
निदृप्य
क्तवतुँ
निदृप्तवान् - निदृप्तवती
क्त
निदृप्तः - निदृप्ता
शतृँ
निदृप्यन् - निदृप्यन्ती
क्यप्
निदृप्यः - निदृप्या
घञ्
निदर्पः
निदृपः - निदृपा
क्तिन्
निदृप्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः