कृदन्तरूपाणि - नि + दृप् + यङ्लुक् - दृपँ हर्षमोहनयोः - दिवादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निदरीदर्पणम् / निदरिदर्पणम् / निदर्दर्पणम्
अनीयर्
निदरीदर्पणीयः / निदरिदर्पणीयः / निदर्दर्पणीयः - निदरीदर्पणीया / निदरिदर्पणीया / निदर्दर्पणीया
ण्वुल्
निदरीदर्पकः / निदरिदर्पकः / निदर्दर्पकः - निदरीदर्पिका / निदरिदर्पिका / निदर्दर्पिका
तुमुँन्
निदरीदर्पितुम् / निदरिदर्पितुम् / निदर्दर्पितुम्
तव्य
निदरीदर्पितव्यः / निदरिदर्पितव्यः / निदर्दर्पितव्यः - निदरीदर्पितव्या / निदरिदर्पितव्या / निदर्दर्पितव्या
तृच्
निदरीदर्पिता / निदरिदर्पिता / निदर्दर्पिता - निदरीदर्पित्री / निदरिदर्पित्री / निदर्दर्पित्री
ल्यप्
निदरीदृप्य / निदरिदृप्य / निदर्दृप्य
क्तवतुँ
निदरीदृपितवान् / निदरिदृपितवान् / निदर्दृपितवान् - निदरीदृपितवती / निदरिदृपितवती / निदर्दृपितवती
क्त
निदरीदृपितः / निदरिदृपितः / निदर्दृपितः - निदरीदृपिता / निदरिदृपिता / निदर्दृपिता
शतृँ
निदरीदृपन् / निदरिदृपन् / निदर्दृपन् - निदरीदृपती / निदरिदृपती / निदर्दृपती
क्यप्
निदरीदृप्यः / निदरिदृप्यः / निदर्दृप्यः - निदरीदृप्या / निदरिदृप्या / निदर्दृप्या
घञ्
निदरीदर्पः / निदरिदर्पः / निदर्दर्पः
निदरीदृपः / निदरिदृपः / निदर्दृपः - निदरीदृपा / निदरिदृपा / निदर्दृपा
निदरीदर्पा / निदरिदर्पा / निदर्दर्पा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः