कृदन्तरूपाणि - अव + दृप् + यङ्लुक् - दृपँ हर्षमोहनयोः - दिवादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवदरीदर्पणम् / अवदरिदर्पणम् / अवदर्दर्पणम्
अनीयर्
अवदरीदर्पणीयः / अवदरिदर्पणीयः / अवदर्दर्पणीयः - अवदरीदर्पणीया / अवदरिदर्पणीया / अवदर्दर्पणीया
ण्वुल्
अवदरीदर्पकः / अवदरिदर्पकः / अवदर्दर्पकः - अवदरीदर्पिका / अवदरिदर्पिका / अवदर्दर्पिका
तुमुँन्
अवदरीदर्पितुम् / अवदरिदर्पितुम् / अवदर्दर्पितुम्
तव्य
अवदरीदर्पितव्यः / अवदरिदर्पितव्यः / अवदर्दर्पितव्यः - अवदरीदर्पितव्या / अवदरिदर्पितव्या / अवदर्दर्पितव्या
तृच्
अवदरीदर्पिता / अवदरिदर्पिता / अवदर्दर्पिता - अवदरीदर्पित्री / अवदरिदर्पित्री / अवदर्दर्पित्री
ल्यप्
अवदरीदृप्य / अवदरिदृप्य / अवदर्दृप्य
क्तवतुँ
अवदरीदृपितवान् / अवदरिदृपितवान् / अवदर्दृपितवान् - अवदरीदृपितवती / अवदरिदृपितवती / अवदर्दृपितवती
क्त
अवदरीदृपितः / अवदरिदृपितः / अवदर्दृपितः - अवदरीदृपिता / अवदरिदृपिता / अवदर्दृपिता
शतृँ
अवदरीदृपन् / अवदरिदृपन् / अवदर्दृपन् - अवदरीदृपती / अवदरिदृपती / अवदर्दृपती
क्यप्
अवदरीदृप्यः / अवदरिदृप्यः / अवदर्दृप्यः - अवदरीदृप्या / अवदरिदृप्या / अवदर्दृप्या
घञ्
अवदरीदर्पः / अवदरिदर्पः / अवदर्दर्पः
अवदरीदृपः / अवदरिदृपः / अवदर्दृपः - अवदरीदृपा / अवदरिदृपा / अवदर्दृपा
अवदरीदर्पा / अवदरिदर्पा / अवदर्दर्पा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः