कृदन्तरूपाणि - प्र + दृप् + यङ्लुक् - दृपँ हर्षमोहनयोः - दिवादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रदरीदर्पणम् / प्रदरिदर्पणम् / प्रदर्दर्पणम्
अनीयर्
प्रदरीदर्पणीयः / प्रदरिदर्पणीयः / प्रदर्दर्पणीयः - प्रदरीदर्पणीया / प्रदरिदर्पणीया / प्रदर्दर्पणीया
ण्वुल्
प्रदरीदर्पकः / प्रदरिदर्पकः / प्रदर्दर्पकः - प्रदरीदर्पिका / प्रदरिदर्पिका / प्रदर्दर्पिका
तुमुँन्
प्रदरीदर्पितुम् / प्रदरिदर्पितुम् / प्रदर्दर्पितुम्
तव्य
प्रदरीदर्पितव्यः / प्रदरिदर्पितव्यः / प्रदर्दर्पितव्यः - प्रदरीदर्पितव्या / प्रदरिदर्पितव्या / प्रदर्दर्पितव्या
तृच्
प्रदरीदर्पिता / प्रदरिदर्पिता / प्रदर्दर्पिता - प्रदरीदर्पित्री / प्रदरिदर्पित्री / प्रदर्दर्पित्री
ल्यप्
प्रदरीदृप्य / प्रदरिदृप्य / प्रदर्दृप्य
क्तवतुँ
प्रदरीदृपितवान् / प्रदरिदृपितवान् / प्रदर्दृपितवान् - प्रदरीदृपितवती / प्रदरिदृपितवती / प्रदर्दृपितवती
क्त
प्रदरीदृपितः / प्रदरिदृपितः / प्रदर्दृपितः - प्रदरीदृपिता / प्रदरिदृपिता / प्रदर्दृपिता
शतृँ
प्रदरीदृपन् / प्रदरिदृपन् / प्रदर्दृपन् - प्रदरीदृपती / प्रदरिदृपती / प्रदर्दृपती
क्यप्
प्रदरीदृप्यः / प्रदरिदृप्यः / प्रदर्दृप्यः - प्रदरीदृप्या / प्रदरिदृप्या / प्रदर्दृप्या
घञ्
प्रदरीदर्पः / प्रदरिदर्पः / प्रदर्दर्पः
प्रदरीदृपः / प्रदरिदृपः / प्रदर्दृपः - प्रदरीदृपा / प्रदरिदृपा / प्रदर्दृपा
प्रदरीदर्पा / प्रदरिदर्पा / प्रदर्दर्पा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः