कृदन्तरूपाणि - निस् + दृप् + यङ्लुक् - दृपँ हर्षमोहनयोः - दिवादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्दरीदर्पणम् / निर्दरिदर्पणम् / निर्दर्दर्पणम्
अनीयर्
निर्दरीदर्पणीयः / निर्दरिदर्पणीयः / निर्दर्दर्पणीयः - निर्दरीदर्पणीया / निर्दरिदर्पणीया / निर्दर्दर्पणीया
ण्वुल्
निर्दरीदर्पकः / निर्दरिदर्पकः / निर्दर्दर्पकः - निर्दरीदर्पिका / निर्दरिदर्पिका / निर्दर्दर्पिका
तुमुँन्
निर्दरीदर्पितुम् / निर्दरिदर्पितुम् / निर्दर्दर्पितुम्
तव्य
निर्दरीदर्पितव्यः / निर्दरिदर्पितव्यः / निर्दर्दर्पितव्यः - निर्दरीदर्पितव्या / निर्दरिदर्पितव्या / निर्दर्दर्पितव्या
तृच्
निर्दरीदर्पिता / निर्दरिदर्पिता / निर्दर्दर्पिता - निर्दरीदर्पित्री / निर्दरिदर्पित्री / निर्दर्दर्पित्री
ल्यप्
निर्दरीदृप्य / निर्दरिदृप्य / निर्दर्दृप्य
क्तवतुँ
निर्दरीदृपितवान् / निर्दरिदृपितवान् / निर्दर्दृपितवान् - निर्दरीदृपितवती / निर्दरिदृपितवती / निर्दर्दृपितवती
क्त
निर्दरीदृपितः / निर्दरिदृपितः / निर्दर्दृपितः - निर्दरीदृपिता / निर्दरिदृपिता / निर्दर्दृपिता
शतृँ
निर्दरीदृपन् / निर्दरिदृपन् / निर्दर्दृपन् - निर्दरीदृपती / निर्दरिदृपती / निर्दर्दृपती
क्यप्
निर्दरीदृप्यः / निर्दरिदृप्यः / निर्दर्दृप्यः - निर्दरीदृप्या / निर्दरिदृप्या / निर्दर्दृप्या
घञ्
निर्दरीदर्पः / निर्दरिदर्पः / निर्दर्दर्पः
निर्दरीदृपः / निर्दरिदृपः / निर्दर्दृपः - निर्दरीदृपा / निर्दरिदृपा / निर्दर्दृपा
निर्दरीदर्पा / निर्दरिदर्पा / निर्दर्दर्पा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः