कृदन्तरूपाणि - निस् + दृप् + सन् - दृपँ हर्षमोहनयोः - दिवादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्दिदर्पिषणम् / निर्दिदृप्सनम्
अनीयर्
निर्दिदर्पिषणीयः / निर्दिदृप्सनीयः - निर्दिदर्पिषणीया / निर्दिदृप्सनीया
ण्वुल्
निर्दिदर्पिषकः / निर्दिदृप्सकः - निर्दिदर्पिषिका / निर्दिदृप्सिका
तुमुँन्
निर्दिदर्पिषितुम् / निर्दिदृप्सितुम्
तव्य
निर्दिदर्पिषितव्यः / निर्दिदृप्सितव्यः - निर्दिदर्पिषितव्या / निर्दिदृप्सितव्या
तृच्
निर्दिदर्पिषिता / निर्दिदृप्सिता - निर्दिदर्पिषित्री / निर्दिदृप्सित्री
ल्यप्
निर्दिदर्पिष्य / निर्दिदृप्स्य
क्तवतुँ
निर्दिदर्पिषितवान् / निर्दिदृप्सितवान् - निर्दिदर्पिषितवती / निर्दिदृप्सितवती
क्त
निर्दिदर्पिषितः / निर्दिदृप्सितः - निर्दिदर्पिषिता / निर्दिदृप्सिता
शतृँ
निर्दिदर्पिषन् / निर्दिदृप्सन् - निर्दिदर्पिषन्ती / निर्दिदृप्सन्ती
यत्
निर्दिदर्पिष्यः / निर्दिदृप्स्यः - निर्दिदर्पिष्या / निर्दिदृप्स्या
अच्
निर्दिदर्पिषः / निर्दिदृप्सः - निर्दिदर्पिषा - निर्दिदृप्सा
घञ्
निर्दिदर्पिषः / निर्दिदृप्सः
निर्दिदर्पिषा / निर्दिदृप्सा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः