कृदन्तरूपाणि - अनु + दृप् + सन् - दृपँ हर्षमोहनयोः - दिवादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुदिदर्पिषणम् / अनुदिदृप्सनम्
अनीयर्
अनुदिदर्पिषणीयः / अनुदिदृप्सनीयः - अनुदिदर्पिषणीया / अनुदिदृप्सनीया
ण्वुल्
अनुदिदर्पिषकः / अनुदिदृप्सकः - अनुदिदर्पिषिका / अनुदिदृप्सिका
तुमुँन्
अनुदिदर्पिषितुम् / अनुदिदृप्सितुम्
तव्य
अनुदिदर्पिषितव्यः / अनुदिदृप्सितव्यः - अनुदिदर्पिषितव्या / अनुदिदृप्सितव्या
तृच्
अनुदिदर्पिषिता / अनुदिदृप्सिता - अनुदिदर्पिषित्री / अनुदिदृप्सित्री
ल्यप्
अनुदिदर्पिष्य / अनुदिदृप्स्य
क्तवतुँ
अनुदिदर्पिषितवान् / अनुदिदृप्सितवान् - अनुदिदर्पिषितवती / अनुदिदृप्सितवती
क्त
अनुदिदर्पिषितः / अनुदिदृप्सितः - अनुदिदर्पिषिता / अनुदिदृप्सिता
शतृँ
अनुदिदर्पिषन् / अनुदिदृप्सन् - अनुदिदर्पिषन्ती / अनुदिदृप्सन्ती
यत्
अनुदिदर्पिष्यः / अनुदिदृप्स्यः - अनुदिदर्पिष्या / अनुदिदृप्स्या
अच्
अनुदिदर्पिषः / अनुदिदृप्सः - अनुदिदर्पिषा - अनुदिदृप्सा
घञ्
अनुदिदर्पिषः / अनुदिदृप्सः
अनुदिदर्पिषा / अनुदिदृप्सा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः