कृदन्तरूपाणि - अपि + दृप् + सन् - दृपँ हर्षमोहनयोः - दिवादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिदिदर्पिषणम् / अपिदिदृप्सनम्
अनीयर्
अपिदिदर्पिषणीयः / अपिदिदृप्सनीयः - अपिदिदर्पिषणीया / अपिदिदृप्सनीया
ण्वुल्
अपिदिदर्पिषकः / अपिदिदृप्सकः - अपिदिदर्पिषिका / अपिदिदृप्सिका
तुमुँन्
अपिदिदर्पिषितुम् / अपिदिदृप्सितुम्
तव्य
अपिदिदर्पिषितव्यः / अपिदिदृप्सितव्यः - अपिदिदर्पिषितव्या / अपिदिदृप्सितव्या
तृच्
अपिदिदर्पिषिता / अपिदिदृप्सिता - अपिदिदर्पिषित्री / अपिदिदृप्सित्री
ल्यप्
अपिदिदर्पिष्य / अपिदिदृप्स्य
क्तवतुँ
अपिदिदर्पिषितवान् / अपिदिदृप्सितवान् - अपिदिदर्पिषितवती / अपिदिदृप्सितवती
क्त
अपिदिदर्पिषितः / अपिदिदृप्सितः - अपिदिदर्पिषिता / अपिदिदृप्सिता
शतृँ
अपिदिदर्पिषन् / अपिदिदृप्सन् - अपिदिदर्पिषन्ती / अपिदिदृप्सन्ती
यत्
अपिदिदर्पिष्यः / अपिदिदृप्स्यः - अपिदिदर्पिष्या / अपिदिदृप्स्या
अच्
अपिदिदर्पिषः / अपिदिदृप्सः - अपिदिदर्पिषा - अपिदिदृप्सा
घञ्
अपिदिदर्पिषः / अपिदिदृप्सः
अपिदिदर्पिषा / अपिदिदृप्सा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः