कृदन्तरूपाणि - दृप् + सन् - दृपँ हर्षमोहनयोः - दिवादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दिदर्पिषणम् / दिदृप्सनम्
अनीयर्
दिदर्पिषणीयः / दिदृप्सनीयः - दिदर्पिषणीया / दिदृप्सनीया
ण्वुल्
दिदर्पिषकः / दिदृप्सकः - दिदर्पिषिका / दिदृप्सिका
तुमुँन्
दिदर्पिषितुम् / दिदृप्सितुम्
तव्य
दिदर्पिषितव्यः / दिदृप्सितव्यः - दिदर्पिषितव्या / दिदृप्सितव्या
तृच्
दिदर्पिषिता / दिदृप्सिता - दिदर्पिषित्री / दिदृप्सित्री
क्त्वा
दिदर्पिषित्वा / दिदृप्सित्वा
क्तवतुँ
दिदर्पिषितवान् / दिदृप्सितवान् - दिदर्पिषितवती / दिदृप्सितवती
क्त
दिदर्पिषितः / दिदृप्सितः - दिदर्पिषिता / दिदृप्सिता
शतृँ
दिदर्पिषन् / दिदृप्सन् - दिदर्पिषन्ती / दिदृप्सन्ती
यत्
दिदर्पिष्यः / दिदृप्स्यः - दिदर्पिष्या / दिदृप्स्या
अच्
दिदर्पिषः / दिदृप्सः - दिदर्पिषा - दिदृप्सा
घञ्
दिदर्पिषः / दिदृप्सः
दिदर्पिषा / दिदृप्सा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः