कृदन्तरूपाणि - प्रति + दृप् + सन् - दृपँ हर्षमोहनयोः - दिवादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिदिदर्पिषणम् / प्रतिदिदृप्सनम्
अनीयर्
प्रतिदिदर्पिषणीयः / प्रतिदिदृप्सनीयः - प्रतिदिदर्पिषणीया / प्रतिदिदृप्सनीया
ण्वुल्
प्रतिदिदर्पिषकः / प्रतिदिदृप्सकः - प्रतिदिदर्पिषिका / प्रतिदिदृप्सिका
तुमुँन्
प्रतिदिदर्पिषितुम् / प्रतिदिदृप्सितुम्
तव्य
प्रतिदिदर्पिषितव्यः / प्रतिदिदृप्सितव्यः - प्रतिदिदर्पिषितव्या / प्रतिदिदृप्सितव्या
तृच्
प्रतिदिदर्पिषिता / प्रतिदिदृप्सिता - प्रतिदिदर्पिषित्री / प्रतिदिदृप्सित्री
ल्यप्
प्रतिदिदर्पिष्य / प्रतिदिदृप्स्य
क्तवतुँ
प्रतिदिदर्पिषितवान् / प्रतिदिदृप्सितवान् - प्रतिदिदर्पिषितवती / प्रतिदिदृप्सितवती
क्त
प्रतिदिदर्पिषितः / प्रतिदिदृप्सितः - प्रतिदिदर्पिषिता / प्रतिदिदृप्सिता
शतृँ
प्रतिदिदर्पिषन् / प्रतिदिदृप्सन् - प्रतिदिदर्पिषन्ती / प्रतिदिदृप्सन्ती
यत्
प्रतिदिदर्पिष्यः / प्रतिदिदृप्स्यः - प्रतिदिदर्पिष्या / प्रतिदिदृप्स्या
अच्
प्रतिदिदर्पिषः / प्रतिदिदृप्सः - प्रतिदिदर्पिषा - प्रतिदिदृप्सा
घञ्
प्रतिदिदर्पिषः / प्रतिदिदृप्सः
प्रतिदिदर्पिषा / प्रतिदिदृप्सा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः