कृदन्तरूपाणि - प्रति + दृप् + यङ्लुक् - दृपँ हर्षमोहनयोः - दिवादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिदरीदर्पणम् / प्रतिदरिदर्पणम् / प्रतिदर्दर्पणम्
अनीयर्
प्रतिदरीदर्पणीयः / प्रतिदरिदर्पणीयः / प्रतिदर्दर्पणीयः - प्रतिदरीदर्पणीया / प्रतिदरिदर्पणीया / प्रतिदर्दर्पणीया
ण्वुल्
प्रतिदरीदर्पकः / प्रतिदरिदर्पकः / प्रतिदर्दर्पकः - प्रतिदरीदर्पिका / प्रतिदरिदर्पिका / प्रतिदर्दर्पिका
तुमुँन्
प्रतिदरीदर्पितुम् / प्रतिदरिदर्पितुम् / प्रतिदर्दर्पितुम्
तव्य
प्रतिदरीदर्पितव्यः / प्रतिदरिदर्पितव्यः / प्रतिदर्दर्पितव्यः - प्रतिदरीदर्पितव्या / प्रतिदरिदर्पितव्या / प्रतिदर्दर्पितव्या
तृच्
प्रतिदरीदर्पिता / प्रतिदरिदर्पिता / प्रतिदर्दर्पिता - प्रतिदरीदर्पित्री / प्रतिदरिदर्पित्री / प्रतिदर्दर्पित्री
ल्यप्
प्रतिदरीदृप्य / प्रतिदरिदृप्य / प्रतिदर्दृप्य
क्तवतुँ
प्रतिदरीदृपितवान् / प्रतिदरिदृपितवान् / प्रतिदर्दृपितवान् - प्रतिदरीदृपितवती / प्रतिदरिदृपितवती / प्रतिदर्दृपितवती
क्त
प्रतिदरीदृपितः / प्रतिदरिदृपितः / प्रतिदर्दृपितः - प्रतिदरीदृपिता / प्रतिदरिदृपिता / प्रतिदर्दृपिता
शतृँ
प्रतिदरीदृपन् / प्रतिदरिदृपन् / प्रतिदर्दृपन् - प्रतिदरीदृपती / प्रतिदरिदृपती / प्रतिदर्दृपती
क्यप्
प्रतिदरीदृप्यः / प्रतिदरिदृप्यः / प्रतिदर्दृप्यः - प्रतिदरीदृप्या / प्रतिदरिदृप्या / प्रतिदर्दृप्या
घञ्
प्रतिदरीदर्पः / प्रतिदरिदर्पः / प्रतिदर्दर्पः
प्रतिदरीदृपः / प्रतिदरिदृपः / प्रतिदर्दृपः - प्रतिदरीदृपा / प्रतिदरिदृपा / प्रतिदर्दृपा
प्रतिदरीदर्पा / प्रतिदरिदर्पा / प्रतिदर्दर्पा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः