कृदन्तरूपाणि - उत् + दृप् + यङ्लुक् - दृपँ हर्षमोहनयोः - दिवादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उद्दरीदर्पणम् / उद्दरिदर्पणम् / उद्दर्दर्पणम्
अनीयर्
उद्दरीदर्पणीयः / उद्दरिदर्पणीयः / उद्दर्दर्पणीयः - उद्दरीदर्पणीया / उद्दरिदर्पणीया / उद्दर्दर्पणीया
ण्वुल्
उद्दरीदर्पकः / उद्दरिदर्पकः / उद्दर्दर्पकः - उद्दरीदर्पिका / उद्दरिदर्पिका / उद्दर्दर्पिका
तुमुँन्
उद्दरीदर्पितुम् / उद्दरिदर्पितुम् / उद्दर्दर्पितुम्
तव्य
उद्दरीदर्पितव्यः / उद्दरिदर्पितव्यः / उद्दर्दर्पितव्यः - उद्दरीदर्पितव्या / उद्दरिदर्पितव्या / उद्दर्दर्पितव्या
तृच्
उद्दरीदर्पिता / उद्दरिदर्पिता / उद्दर्दर्पिता - उद्दरीदर्पित्री / उद्दरिदर्पित्री / उद्दर्दर्पित्री
ल्यप्
उद्दरीदृप्य / उद्दरिदृप्य / उद्दर्दृप्य
क्तवतुँ
उद्दरीदृपितवान् / उद्दरिदृपितवान् / उद्दर्दृपितवान् - उद्दरीदृपितवती / उद्दरिदृपितवती / उद्दर्दृपितवती
क्त
उद्दरीदृपितः / उद्दरिदृपितः / उद्दर्दृपितः - उद्दरीदृपिता / उद्दरिदृपिता / उद्दर्दृपिता
शतृँ
उद्दरीदृपन् / उद्दरिदृपन् / उद्दर्दृपन् - उद्दरीदृपती / उद्दरिदृपती / उद्दर्दृपती
क्यप्
उद्दरीदृप्यः / उद्दरिदृप्यः / उद्दर्दृप्यः - उद्दरीदृप्या / उद्दरिदृप्या / उद्दर्दृप्या
घञ्
उद्दरीदर्पः / उद्दरिदर्पः / उद्दर्दर्पः
उद्दरीदृपः / उद्दरिदृपः / उद्दर्दृपः - उद्दरीदृपा / उद्दरिदृपा / उद्दर्दृपा
उद्दरीदर्पा / उद्दरिदर्पा / उद्दर्दर्पा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः