कृदन्तरूपाणि - अभि + दृप् + यङ्लुक् - दृपँ हर्षमोहनयोः - दिवादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिदरीदर्पणम् / अभिदरिदर्पणम् / अभिदर्दर्पणम्
अनीयर्
अभिदरीदर्पणीयः / अभिदरिदर्पणीयः / अभिदर्दर्पणीयः - अभिदरीदर्पणीया / अभिदरिदर्पणीया / अभिदर्दर्पणीया
ण्वुल्
अभिदरीदर्पकः / अभिदरिदर्पकः / अभिदर्दर्पकः - अभिदरीदर्पिका / अभिदरिदर्पिका / अभिदर्दर्पिका
तुमुँन्
अभिदरीदर्पितुम् / अभिदरिदर्पितुम् / अभिदर्दर्पितुम्
तव्य
अभिदरीदर्पितव्यः / अभिदरिदर्पितव्यः / अभिदर्दर्पितव्यः - अभिदरीदर्पितव्या / अभिदरिदर्पितव्या / अभिदर्दर्पितव्या
तृच्
अभिदरीदर्पिता / अभिदरिदर्पिता / अभिदर्दर्पिता - अभिदरीदर्पित्री / अभिदरिदर्पित्री / अभिदर्दर्पित्री
ल्यप्
अभिदरीदृप्य / अभिदरिदृप्य / अभिदर्दृप्य
क्तवतुँ
अभिदरीदृपितवान् / अभिदरिदृपितवान् / अभिदर्दृपितवान् - अभिदरीदृपितवती / अभिदरिदृपितवती / अभिदर्दृपितवती
क्त
अभिदरीदृपितः / अभिदरिदृपितः / अभिदर्दृपितः - अभिदरीदृपिता / अभिदरिदृपिता / अभिदर्दृपिता
शतृँ
अभिदरीदृपन् / अभिदरिदृपन् / अभिदर्दृपन् - अभिदरीदृपती / अभिदरिदृपती / अभिदर्दृपती
क्यप्
अभिदरीदृप्यः / अभिदरिदृप्यः / अभिदर्दृप्यः - अभिदरीदृप्या / अभिदरिदृप्या / अभिदर्दृप्या
घञ्
अभिदरीदर्पः / अभिदरिदर्पः / अभिदर्दर्पः
अभिदरीदृपः / अभिदरिदृपः / अभिदर्दृपः - अभिदरीदृपा / अभिदरिदृपा / अभिदर्दृपा
अभिदरीदर्पा / अभिदरिदर्पा / अभिदर्दर्पा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः