कृदन्तरूपाणि - अधि + दृप् + यङ्लुक् - दृपँ हर्षमोहनयोः - दिवादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिदरीदर्पणम् / अधिदरिदर्पणम् / अधिदर्दर्पणम्
अनीयर्
अधिदरीदर्पणीयः / अधिदरिदर्पणीयः / अधिदर्दर्पणीयः - अधिदरीदर्पणीया / अधिदरिदर्पणीया / अधिदर्दर्पणीया
ण्वुल्
अधिदरीदर्पकः / अधिदरिदर्पकः / अधिदर्दर्पकः - अधिदरीदर्पिका / अधिदरिदर्पिका / अधिदर्दर्पिका
तुमुँन्
अधिदरीदर्पितुम् / अधिदरिदर्पितुम् / अधिदर्दर्पितुम्
तव्य
अधिदरीदर्पितव्यः / अधिदरिदर्पितव्यः / अधिदर्दर्पितव्यः - अधिदरीदर्पितव्या / अधिदरिदर्पितव्या / अधिदर्दर्पितव्या
तृच्
अधिदरीदर्पिता / अधिदरिदर्पिता / अधिदर्दर्पिता - अधिदरीदर्पित्री / अधिदरिदर्पित्री / अधिदर्दर्पित्री
ल्यप्
अधिदरीदृप्य / अधिदरिदृप्य / अधिदर्दृप्य
क्तवतुँ
अधिदरीदृपितवान् / अधिदरिदृपितवान् / अधिदर्दृपितवान् - अधिदरीदृपितवती / अधिदरिदृपितवती / अधिदर्दृपितवती
क्त
अधिदरीदृपितः / अधिदरिदृपितः / अधिदर्दृपितः - अधिदरीदृपिता / अधिदरिदृपिता / अधिदर्दृपिता
शतृँ
अधिदरीदृपन् / अधिदरिदृपन् / अधिदर्दृपन् - अधिदरीदृपती / अधिदरिदृपती / अधिदर्दृपती
क्यप्
अधिदरीदृप्यः / अधिदरिदृप्यः / अधिदर्दृप्यः - अधिदरीदृप्या / अधिदरिदृप्या / अधिदर्दृप्या
घञ्
अधिदरीदर्पः / अधिदरिदर्पः / अधिदर्दर्पः
अधिदरीदृपः / अधिदरिदृपः / अधिदर्दृपः - अधिदरीदृपा / अधिदरिदृपा / अधिदर्दृपा
अधिदरीदर्पा / अधिदरिदर्पा / अधिदर्दर्पा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः