कृदन्तरूपाणि - आङ् + दृप् + यङ्लुक् - दृपँ हर्षमोहनयोः - दिवादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आदरीदर्पणम् / आदरिदर्पणम् / आदर्दर्पणम्
अनीयर्
आदरीदर्पणीयः / आदरिदर्पणीयः / आदर्दर्पणीयः - आदरीदर्पणीया / आदरिदर्पणीया / आदर्दर्पणीया
ण्वुल्
आदरीदर्पकः / आदरिदर्पकः / आदर्दर्पकः - आदरीदर्पिका / आदरिदर्पिका / आदर्दर्पिका
तुमुँन्
आदरीदर्पितुम् / आदरिदर्पितुम् / आदर्दर्पितुम्
तव्य
आदरीदर्पितव्यः / आदरिदर्पितव्यः / आदर्दर्पितव्यः - आदरीदर्पितव्या / आदरिदर्पितव्या / आदर्दर्पितव्या
तृच्
आदरीदर्पिता / आदरिदर्पिता / आदर्दर्पिता - आदरीदर्पित्री / आदरिदर्पित्री / आदर्दर्पित्री
ल्यप्
आदरीदृप्य / आदरिदृप्य / आदर्दृप्य
क्तवतुँ
आदरीदृपितवान् / आदरिदृपितवान् / आदर्दृपितवान् - आदरीदृपितवती / आदरिदृपितवती / आदर्दृपितवती
क्त
आदरीदृपितः / आदरिदृपितः / आदर्दृपितः - आदरीदृपिता / आदरिदृपिता / आदर्दृपिता
शतृँ
आदरीदृपन् / आदरिदृपन् / आदर्दृपन् - आदरीदृपती / आदरिदृपती / आदर्दृपती
क्यप्
आदरीदृप्यः / आदरिदृप्यः / आदर्दृप्यः - आदरीदृप्या / आदरिदृप्या / आदर्दृप्या
घञ्
आदरीदर्पः / आदरिदर्पः / आदर्दर्पः
आदरीदृपः / आदरिदृपः / आदर्दृपः - आदरीदृपा / आदरिदृपा / आदर्दृपा
आदरीदर्पा / आदरिदर्पा / आदर्दर्पा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः