कृदन्तरूपाणि - वि + दृप् + यङ्लुक् - दृपँ हर्षमोहनयोः - दिवादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विदरीदर्पणम् / विदरिदर्पणम् / विदर्दर्पणम्
अनीयर्
विदरीदर्पणीयः / विदरिदर्पणीयः / विदर्दर्पणीयः - विदरीदर्पणीया / विदरिदर्पणीया / विदर्दर्पणीया
ण्वुल्
विदरीदर्पकः / विदरिदर्पकः / विदर्दर्पकः - विदरीदर्पिका / विदरिदर्पिका / विदर्दर्पिका
तुमुँन्
विदरीदर्पितुम् / विदरिदर्पितुम् / विदर्दर्पितुम्
तव्य
विदरीदर्पितव्यः / विदरिदर्पितव्यः / विदर्दर्पितव्यः - विदरीदर्पितव्या / विदरिदर्पितव्या / विदर्दर्पितव्या
तृच्
विदरीदर्पिता / विदरिदर्पिता / विदर्दर्पिता - विदरीदर्पित्री / विदरिदर्पित्री / विदर्दर्पित्री
ल्यप्
विदरीदृप्य / विदरिदृप्य / विदर्दृप्य
क्तवतुँ
विदरीदृपितवान् / विदरिदृपितवान् / विदर्दृपितवान् - विदरीदृपितवती / विदरिदृपितवती / विदर्दृपितवती
क्त
विदरीदृपितः / विदरिदृपितः / विदर्दृपितः - विदरीदृपिता / विदरिदृपिता / विदर्दृपिता
शतृँ
विदरीदृपन् / विदरिदृपन् / विदर्दृपन् - विदरीदृपती / विदरिदृपती / विदर्दृपती
क्यप्
विदरीदृप्यः / विदरिदृप्यः / विदर्दृप्यः - विदरीदृप्या / विदरिदृप्या / विदर्दृप्या
घञ्
विदरीदर्पः / विदरिदर्पः / विदर्दर्पः
विदरीदृपः / विदरिदृपः / विदर्दृपः - विदरीदृपा / विदरिदृपा / विदर्दृपा
विदरीदर्पा / विदरिदर्पा / विदर्दर्पा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः