कृदन्तरूपाणि - अभि + दृप् - दृपँ हर्षमोहनयोः - दिवादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिदर्पणम्
अनीयर्
अभिदर्पणीयः - अभिदर्पणीया
ण्वुल्
अभिदर्पकः - अभिदर्पिका
तुमुँन्
अभिदर्पितुम् / अभिद्रप्तुम् / अभिदर्प्तुम्
तव्य
अभिदर्पितव्यः / अभिद्रप्तव्यः / अभिदर्प्तव्यः - अभिदर्पितव्या / अभिद्रप्तव्या / अभिदर्प्तव्या
तृच्
अभिदर्पिता / अभिद्रप्ता / अभिदर्प्ता - अभिदर्पित्री / अभिद्रप्त्री / अभिदर्प्त्री
ल्यप्
अभिदृप्य
क्तवतुँ
अभिदृप्तवान् - अभिदृप्तवती
क्त
अभिदृप्तः - अभिदृप्ता
शतृँ
अभिदृप्यन् - अभिदृप्यन्ती
क्यप्
अभिदृप्यः - अभिदृप्या
घञ्
अभिदर्पः
अभिदृपः - अभिदृपा
क्तिन्
अभिदृप्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः